Original

रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते ।देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ ४८ ॥

Segmented

रुद्राणी तु ततः क्रुद्धा प्रजा-उच्छेदे तथा कृते देवान् अथ अब्रवीत् तत्र स्त्री-भावात् परुषम् वचः

Analysis

Word Lemma Parse
रुद्राणी रुद्राणी pos=n,g=f,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
उच्छेदे उच्छेद pos=n,g=m,c=7,n=s
तथा तथा pos=i
कृते कृ pos=va,g=m,c=7,n=s,f=part
देवान् देव pos=n,g=m,c=2,n=p
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
स्त्री स्त्री pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s