Original

इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः ।ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ॥ ४७ ॥

Segmented

इति उक्त्वा च ऊर्ध्वम् अनयत् तद् रेतो वृषवाहनः ऊर्ध्वरेताः समभवत् ततस् प्रभृति च अपि सः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
अनयत् नी pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=2,n=s
रेतो रेतस् pos=n,g=n,c=2,n=s
वृषवाहनः वृषवाहन pos=n,g=m,c=1,n=s
ऊर्ध्वरेताः ऊर्ध्वरेतस् pos=a,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
प्रभृति प्रभृति pos=i
pos=i
अपि अपि pos=i
सः तद् pos=n,g=m,c=1,n=s