Original

तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन ।वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ।अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥ ४५ ॥

Segmented

तद् एभ्यः प्रणतेभ्यः त्वम् देवेभ्यः पृथु-लोचन वरम् प्रयच्छ लोकेश त्रैलोक्य-हित-काम्या अपत्य-अर्थम् निगृह्णीष्व तेजो ज्वलितम् उत्तमम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
एभ्यः इदम् pos=n,g=m,c=4,n=p
प्रणतेभ्यः प्रणम् pos=va,g=m,c=4,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
देवेभ्यः देव pos=n,g=m,c=4,n=p
पृथु पृथु pos=a,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
लोकेश लोकेश pos=n,g=m,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
अपत्य अपत्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
निगृह्णीष्व निग्रह् pos=v,p=2,n=s,l=lot
तेजो तेजस् pos=n,g=n,c=2,n=s
ज्वलितम् ज्वल् pos=va,g=n,c=2,n=s,f=part
उत्तमम् उत्तम pos=a,g=n,c=2,n=s