Original

अपत्यं युवयोर्देव बलवद्भविता प्रभो ।तन्नूनं त्रिषु लोकेषु न किंचिच्छेषयिष्यति ॥ ४४ ॥

Segmented

अपत्यम् युवयोः देव बलवद् भविता प्रभो तत् नूनम् त्रिषु लोकेषु न किंचिद् शेषयिष्यति

Analysis

Word Lemma Parse
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
देव देव pos=n,g=m,c=8,n=s
बलवद् बलवत् pos=a,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
प्रभो प्रभु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
नूनम् नूनम् pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषयिष्यति शेषय् pos=v,p=3,n=s,l=lrt