Original

अयं समागमो देव देव्या सह तवानघ ।तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ।अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥ ४३ ॥

Segmented

अयम् समागमो देव देव्या सह ते अनघ तपस्विनः तपस्विन्या तेजस्विन् अति तेजसः अमोघ-तेजाः त्वम् देव देवी च इयम् उमा तथा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
समागमो समागम pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
तपस्विनः तपस्विन् pos=n,g=m,c=6,n=s
तपस्विन्या तपस्विनी pos=n,g=f,c=3,n=s
तेजस्विन् तेजस्विन् pos=a,g=f,c=3,n=s
अति अति pos=i
तेजसः तेजस् pos=n,g=m,c=6,n=s
अमोघ अमोघ pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
उमा उमा pos=n,g=f,c=1,n=s
तथा तथा pos=i