Original

ते महादेवमासीनं देवीं च वरदामुमाम् ।प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥ ४२ ॥

Segmented

ते महादेवम् आसीनम् देवीम् च वर-दाम् उमाम् प्रसाद्य शिरसा सर्वे रुद्रम् ऊचुः भृगु-उद्वह

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महादेवम् महादेव pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
देवीम् देवी pos=n,g=f,c=2,n=s
pos=i
वर वर pos=n,comp=y
दाम् pos=a,g=f,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
प्रसाद्य प्रसादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
भृगु भृगु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s