Original

देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन ।समागमे भगवतो देव्या सह महात्मनः ।ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ॥ ४१ ॥

Segmented

देव्या विवाहे निर्वृत्ते रुद्राण्या भृगु-नन्दन समागमे भगवतो देव्या सह महात्मनः ततः सर्वे समुद्विग्ना भगवन्तम् उपागमन्

Analysis

Word Lemma Parse
देव्या देवी pos=n,g=f,c=6,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
निर्वृत्ते निर्वृत् pos=va,g=m,c=7,n=s,f=part
रुद्राण्या रुद्राणी pos=n,g=f,c=6,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
समागमे समागम pos=n,g=m,c=7,n=s
भगवतो भगवन्त् pos=n,g=m,c=6,n=s
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समुद्विग्ना समुद्विज् pos=va,g=m,c=1,n=p,f=part
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun