Original

शूलपाणेर्भगवतो रुद्रस्य च महात्मनः ।गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ ४० ॥

Segmented

शूलपाणेः भगवतो रुद्रस्य च महात्मनः गिरौ हिमवति श्रेष्ठे तदा भृगु-कुल-उद्वहैः

Analysis

Word Lemma Parse
शूलपाणेः शूलपाणि pos=n,g=m,c=6,n=s
भगवतो भगवन्त् pos=n,g=m,c=6,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
तदा तदा pos=i
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s