Original

मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन ।प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै ॥ ३९ ॥

Segmented

मया श्रुतम् इदम् पूर्वम् पुराणे भृगु-नन्दन प्रजापतेः कथयतो मनोः स्वायंभुवस्य वै

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
पुराणे पुराण pos=n,g=n,c=7,n=s
भृगु भृगु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
कथयतो कथय् pos=va,g=m,c=6,n=s,f=part
मनोः मनु pos=n,g=m,c=6,n=s
स्वायंभुवस्य स्वायम्भुव pos=n,g=m,c=6,n=s
वै वै pos=i