Original

भूय एव च माहात्म्यं सुवर्णस्य निबोध मे ।गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥ ३८ ॥

Segmented

भूय एव च माहात्म्यम् सुवर्णस्य निबोध मे गदतो मम विप्र-ऋषे सर्व-शस्त्रभृताम् वर

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
pos=i
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s