Original

तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः ।भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ ३७ ॥

Segmented

तस्मात् सुवर्णम् ददता दत्ताः सर्वाः च देवताः भवन्ति पुरुष-व्याघ्र न हि अतस् परमम् विदुः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
ददता दा pos=va,g=m,c=3,n=s,f=part
दत्ताः दा pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
देवताः देवता pos=n,g=f,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
अतस् अतस् pos=i
परमम् परम pos=a,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit