Original

वसिष्ठ उवाच ।देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत ।अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ ३६ ॥

Segmented

वसिष्ठ उवाच देवताः ते प्रयच्छन्ति सुवर्णम् ये ददति उत अग्निः हि देवताः सर्वाः सुवर्णम् च तद्-आत्मकम्

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
देवताः देवता pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
ददति दा pos=v,p=3,n=p,l=lat
उत उत pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
हि हि pos=i
देवताः देवता pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s