Original

विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै ।नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥ ३३ ॥

Segmented

विपाप्मा अपि स तेजस्वी तेन क्रतु-फलेन वै न एव आत्मनः ऽथ लघु-ताम् जामदग्न्यो ऽभ्यगच्छत

Analysis

Word Lemma Parse
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
क्रतु क्रतु pos=n,comp=y
फलेन फल pos=n,g=n,c=3,n=s
वै वै pos=i
pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽथ अथ pos=i
लघु लघु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
ऽभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan