Original

ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः ।आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ ३१ ॥

Segmented

ततो जित्वा महीम् कृत्स्नाम् रामो राजीव-लोचनः आजहार क्रतुम् वीरो ब्रह्म-क्षत्रेण पूजितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जित्वा जि pos=vi
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रेण क्षत्र pos=n,g=n,c=3,n=s
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part