Original

जामदग्न्येन रामेण तीव्ररोषान्वितेन वै ।त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ ३० ॥

Segmented

जामदग्न्येन रामेण तीव्र-रोष-अन्वितेन वै त्रिस् सप्त-कृत्वस् पृथिवी कृता निःक्षत्रिया पुरा

Analysis

Word Lemma Parse
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
तीव्र तीव्र pos=a,comp=y
रोष रोष pos=n,comp=y
अन्वितेन अन्वित pos=a,g=m,c=3,n=s
वै वै pos=i
त्रिस् त्रिस् pos=i
सप्त सप्तन् pos=n,comp=y
कृत्वस् कृत्वस् pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
निःक्षत्रिया निःक्षत्रिय pos=a,g=f,c=1,n=s
पुरा पुरा pos=i