Original

पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुंधराम् ।पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ ३ ॥

Segmented

पूयन्ते ते ऽत्र नियतम् प्रयच्छन्तो वसुंधराम् पूर्वम् च कथिता धर्माः त्वया मे कुरु-नन्दन

Analysis

Word Lemma Parse
पूयन्ते पू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽत्र अत्र pos=i
नियतम् नियतम् pos=i
प्रयच्छन्तो प्रयम् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
pos=i
कथिता कथय् pos=va,g=m,c=1,n=p,f=part
धर्माः धर्म pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s