Original

इतिहासमिमं चापि शृणु राजन्पुरातनम् ।जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ २९ ॥

Segmented

इतिहासम् इमम् च अपि शृणु राजन् पुरातनम् जामदग्न्यम् प्रति विभो धन्यम् आयुष्यम् एव च

Analysis

Word Lemma Parse
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
विभो विभु pos=a,g=m,c=8,n=s
धन्यम् धन्य pos=a,g=m,c=2,n=s
आयुष्यम् आयुष्य pos=a,g=m,c=2,n=s
एव एव pos=i
pos=i