Original

ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते ।सुवर्णदानेऽकरवं मतिं भरतसत्तम ॥ २८ ॥

Segmented

ततो ऽहम् विस्मितो राजन् प्रतिबुद्धो विशाम् पते सुवर्ण-दाने ऽकरवम् मतिम् भरत-सत्तम

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सुवर्ण सुवर्ण pos=n,comp=y
दाने दान pos=n,g=n,c=7,n=s
ऽकरवम् कृ pos=v,p=1,n=s,l=lan
मतिम् मति pos=n,g=f,c=2,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s