Original

दश पूर्वान्दश परांस्तथा संतारयन्ति ते ।सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ॥ २७ ॥

Segmented

दश पूर्वान् दश परान् तथा संतारयन्ति ते सुवर्णम् ये प्रयच्छन्ति एवम् मे पितरो ऽब्रुवन्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=f,c=2,n=p
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
परान् पर pos=n,g=m,c=2,n=p
तथा तथा pos=i
संतारयन्ति संतारय् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
पितरो पितृ pos=n,g=,c=1,n=p
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan