Original

तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ ।किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥ २५ ॥

Segmented

तद् इदम् सम्यग् आरब्धम् त्वया अद्य भरत-ऋषभ किम् तु भूमेः गवाम् च अर्थे सुवर्णम् दीयताम् इति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
किम् किम् pos=i
तु तु pos=i
भूमेः भूमि pos=n,g=f,c=6,n=s
गवाम् गो pos=n,g=,c=6,n=p
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i