Original

प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ ।विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ २२ ॥

Segmented

प्री तु माम् ऊचुः प्रीताः स्म भरत-ऋषभ विज्ञानेन ते अनेन यत् न मुह्यसि धर्मतः

Analysis

Word Lemma Parse
प्री प्री pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विज्ञानेन विज्ञान pos=n,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
यत् यत् pos=i
pos=i
मुह्यसि मुह् pos=v,p=2,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s