Original

ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप ।ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ॥ २१ ॥

Segmented

ततः सो ऽन्तर्हितो बाहुः पितुः मम नराधिप ततो माम् दर्शयामासुः स्वप्न-अन्ते पितरः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
बाहुः बाहु pos=n,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
दर्शयामासुः दर्शय् pos=v,p=3,n=p,l=lit
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
पितरः पितृ pos=n,g=,c=1,n=p
तदा तदा pos=i