Original

ततो दर्भेषु तत्सर्वमददं भरतर्षभ ।शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ २० ॥

Segmented

ततो दर्भेषु तत् सर्वम् अददम् भरत-ऋषभ शास्त्र-मार्ग-अनुसारेण तद् विद्धि मनुज-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दर्भेषु दर्भ pos=n,g=m,c=7,n=p
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अददम् दा pos=v,p=1,n=s,l=lun
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शास्त्र शास्त्र pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
अनुसारेण अनुसार pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s