Original

राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः ।परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ।भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ २ ॥

Segmented

राज्यम् हि सततम् दुःखम् आश्रमाः च सु दुर्विदाः परिवारेण वै दुःखम् दुर्धरम् च अकृतात्मभिः भूयिष्ठम् च नरेन्द्राणाम् विद्यते न शुभा गतिः

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=1,n=s
हि हि pos=i
सततम् सतत pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
दुर्विदाः दुर्विद pos=a,g=m,c=1,n=p
परिवारेण परिवार pos=n,g=m,c=3,n=s
वै वै pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुर्धरम् दुर्धर pos=a,g=n,c=1,n=s
pos=i
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
pos=i
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s