Original

साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् ।गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥ १८ ॥

Segmented

साक्षात् न इह मनुष्यस्य पितरो ऽन्तर्हिताः क्वचित् गृह्णन्ति विहितम् तु एवम् पिण्डो देयः कुशेषु इति

Analysis

Word Lemma Parse
साक्षात् साक्षात् pos=i
pos=i
इह इह pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
पितरो पितृ pos=n,g=,c=1,n=p
ऽन्तर्हिताः अन्तर्धा pos=va,g=m,c=1,n=p,f=part
क्वचित् क्वचिद् pos=i
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
पिण्डो पिण्ड pos=n,g=m,c=1,n=s
देयः दा pos=va,g=m,c=1,n=s,f=krtya
कुशेषु कुश pos=n,g=m,c=7,n=p
इति इति pos=i