Original

ततो मे पुनरेवासीत्संज्ञा संचिन्त्य शास्त्रतः ।नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ।पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ १७ ॥

Segmented

ततो मे पुनः एव आसीत् संज्ञा संचिन्त्य शास्त्रतः न अयम् वेदेषु विहितो विधिः हस्त इति प्रभो पिण्डो देयो नरेण इह ततो मतिः अभूत् मे

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
संचिन्त्य संचिन्तय् pos=vi
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
विहितो विधा pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s
हस्त हस्त pos=n,g=m,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
पिण्डो पिण्ड pos=n,g=m,c=1,n=s
देयो दा pos=va,g=m,c=1,n=s,f=krtya
नरेण नर pos=n,g=m,c=3,n=s
इह इह pos=i
ततो ततस् pos=i
मतिः मति pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
मे मद् pos=n,g=,c=6,n=s