Original

ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः ।प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ॥ १५ ॥

Segmented

ततस् तम् दर्भ-विन्यासम् भित्त्वा सु रुचिर-अङ्गदः प्रलम्ब-आभरणः बाहुः उदतिष्ठद् विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
दर्भ दर्भ pos=n,comp=y
विन्यासम् विन्यास pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
प्रलम्ब प्रलम्ब pos=a,comp=y
आभरणः आभरण pos=n,g=m,c=1,n=s
बाहुः बाहु pos=n,g=m,c=1,n=s
उदतिष्ठद् उत्था pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s