Original

ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् ।तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ १३ ॥

Segmented

ततो अग्रतस् तपः-सिद्धान् उपवेश्य बहून् ऋषीन् तोय-प्रदानात् प्रभृति कार्याणि अहम् अथ आरभम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अग्रतस् अग्रतस् pos=i
तपः तपस् pos=n,comp=y
सिद्धान् सिध् pos=va,g=m,c=2,n=p,f=part
उपवेश्य उपवेशय् pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तोय तोय pos=n,comp=y
प्रदानात् प्रदान pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
कार्याणि कार्य pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
अथ अथ pos=i
आरभम् आरभ् pos=v,p=1,n=s,l=lan