Original

तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् ।माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥ १२ ॥

Segmented

तत्र आगत्य पितुः पुत्र श्राद्ध-कर्म समारभम् माता मे जाह्नवी च एव साहाय्यम् अकरोत् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आगत्य आगम् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
समारभम् समारभ् pos=v,p=1,n=s,l=lan
माता मातृ pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i