Original

पिता मम महातेजाः शंतनुर्निधनं गतः ।तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥ ११ ॥

Segmented

पिता मम महा-तेजाः शंतनुः निधनम् गतः तस्य दित्सुः अहम् श्राद्धम् गङ्गाद्वारम् उपागमम्

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दित्सुः दित्सु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun