Original

भीष्म उवाच ।शृणु राजन्नवहितो बहुकारणविस्तरम् ।जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ १० ॥

Segmented

भीष्म उवाच शृणु राजन्न् अवहितो बहु-कारण-विस्तरम् जातरूप-समुत्पत्तिम् अनुभूतम् च यत् मया

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवहितो अवहित pos=a,g=m,c=1,n=s
बहु बहु pos=a,comp=y
कारण कारण pos=n,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s
जातरूप जातरूप pos=n,comp=y
समुत्पत्तिम् समुत्पत्ति pos=n,g=f,c=2,n=s
अनुभूतम् अनुभू pos=va,g=n,c=1,n=s,f=part
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s