Original

नारदः पर्वतश्चैव विश्वावसुहहाहुहू ।दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥ ९ ॥

Segmented

नारदः पर्वतः च एव विश्वावसु-हहा-हुहु दिव्य-तानेषु गायन्तः पर्युपासन्त तम् प्रभुम्

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
पर्वतः पर्वत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विश्वावसु विश्वावसु pos=n,comp=y
हहा हहा pos=n,comp=y
हुहु हुहु pos=n,g=m,c=1,n=d
दिव्य दिव्य pos=a,comp=y
तानेषु तान pos=n,g=m,c=7,n=p
गायन्तः गा pos=va,g=m,c=1,n=p,f=part
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s