Original

अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः ।देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ।पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥ ८ ॥

Segmented

अथ ऋषयः स गन्धर्वाः किन्नर-उरग-राक्षसाः देव-असुर-सुपर्णाः च प्रजानाम् पतयः तथा पर्युपासन्त कौरव्य कदाचिद् वै पितामहम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
पतयः पति pos=n,g=m,c=1,n=p
तथा तथा pos=i
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
कदाचिद् कदाचिद् pos=i
वै वै pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s