Original

पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे ।प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ ७ ॥

Segmented

पराभूतेषु दैत्येषु शक्रे त्रिभुवन-ईश्वरे प्रजाः समुदिताः सर्वाः सत्य-धर्म-परायण

Analysis

Word Lemma Parse
पराभूतेषु पराभू pos=va,g=m,c=7,n=p,f=part
दैत्येषु दैत्य pos=n,g=m,c=7,n=p
शक्रे शक्र pos=n,g=m,c=7,n=s
त्रिभुवन त्रिभुवन pos=n,comp=y
ईश्वरे ईश्वर pos=n,g=m,c=7,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
समुदिताः समुदि pos=va,g=f,c=1,n=p,f=part
सर्वाः सर्व pos=n,g=f,c=1,n=p
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायण परायण pos=n,g=f,c=1,n=p