Original

विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् ।न किंचिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ ४७ ॥

Segmented

विद्या-अर्थी प्राप्नुयाद् विद्याम् सुख-अर्थी प्राप्नुयात् सुखम् न किंचिद् दुर्लभम् च एव गवाम् भक्तस्य भारत

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
विद्याम् विद्या pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
गवाम् गो pos=n,g=,c=6,n=p
भक्तस्य भक्त pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s