Original

य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ।हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ।सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥ ४४ ॥

Segmented

य इदम् कथयेत् नित्यम् ब्राह्मणेभ्यः समाहितः हव्य-कव्येषु यज्ञेषु पितृ-कार्येषु च एव ह सार्वकामिकम् अक्षय्यम् पितॄन् तस्य उपतिष्ठति

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कथयेत् कथय् pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s
हव्य हव्य pos=n,comp=y
कव्येषु कव्य pos=n,g=n,c=7,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
पितृ पितृ pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
pos=i
एव एव pos=i
pos=i
सार्वकामिकम् सार्वकामिक pos=a,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat