Original

एतत्ते सर्वमाख्यातं पावनं च महाद्युते ।पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ।कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥ ४३ ॥

Segmented

एतत् ते सर्वम् आख्यातम् पावनम् च महा-द्युति पवित्रम् परमम् च अपि गवाम् माहात्म्यम् उत्तमम् कीर्तितम् पुरुष-व्याघ्र सर्व-पाप-विनाशनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
पावनम् पावन pos=a,g=n,c=1,n=s
pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
गवाम् गो pos=n,g=,c=6,n=p
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
कीर्तितम् कीर्तय् pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विनाशनम् विनाशन pos=a,g=n,c=1,n=s