Original

भीष्म उवाच ।एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा ।गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ ४२ ॥

Segmented

भीष्म उवाच एतत् श्रुत्वा सहस्राक्षः पूजयामास नित्यदा गाः चक्रे बहु-मानम् च तासु नित्यम् युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
नित्यदा नित्यदा pos=i
गाः गो pos=n,g=,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
pos=i
तासु तद् pos=n,g=f,c=7,n=p
नित्यम् नित्यम् pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s