Original

एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ।न ते परिभवः कार्यो गवामरिनिसूदन ॥ ४१ ॥

Segmented

एतत् ते सर्वम् आख्यातम् मया शक्र अनुप्रछ् न ते परिभवः कार्यो गवाम् अरि-निषूदनैः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
अनुप्रछ् अनुप्रछ् pos=va,g=m,c=4,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
परिभवः परिभव pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
गवाम् गो pos=n,g=,c=6,n=p
अरि अरि pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s