Original

व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ।तपसा महता चैव सुकृतेन च कर्मणा ।शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ ४० ॥

Segmented

व्रतैः च विविधैः पुण्यैः तथा तीर्थ-अनुसेवनात् तपसा महता च एव सु कृतेन च कर्मणा शक्यः समासादयितुम् गोलोकः पुष्करेक्षण

Analysis

Word Lemma Parse
व्रतैः व्रत pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
तथा तथा pos=i
तीर्थ तीर्थ pos=n,comp=y
अनुसेवनात् अनुसेवन pos=n,g=n,c=5,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
pos=i
एव एव pos=i
सु सु pos=i
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
समासादयितुम् समासादय् pos=vi
गोलोकः गोलोक pos=n,g=m,c=1,n=s
पुष्करेक्षण पुष्करेक्षण pos=n,g=m,c=8,n=s