Original

तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः ।न तत्र क्रमते मृत्युर्न जरा न च पावकः ।न दैन्यं नाशुभं किंचिद्विद्यते तत्र वासव ॥ ३८ ॥

Segmented

तस्या लोकाः सहस्राक्ष सर्व-काम-समन्विताः न तत्र क्रमते मृत्युः न जरा न च पावकः न दैन्यम् न अशुभम् किंचिद् विद्यते तत्र वासव

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सहस्राक्ष सहस्राक्ष pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
क्रमते क्रम् pos=v,p=3,n=s,l=lat
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
जरा जरा pos=n,g=f,c=1,n=s
pos=i
pos=i
पावकः पावक pos=n,g=m,c=1,n=s
pos=i
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
pos=i
अशुभम् अशुभ pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
वासव वासव pos=n,g=m,c=8,n=s