Original

मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः ।यच्च स्वर्गसुखं देवि तत्ते संपत्स्यते शुभे ॥ ३७ ॥

Segmented

मनसा चिन्तिता भोगाः त्वया वै दिव्य-मानुषाः यत् च स्वर्ग-सुखम् देवि तत् ते सम्पत्स्यते शुभे

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तिता चिन्तय् pos=va,g=m,c=1,n=p,f=part
भोगाः भोग pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
वै वै pos=i
दिव्य दिव्य pos=a,comp=y
मानुषाः मानुष pos=a,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
स्वर्ग स्वर्ग pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
शुभे शुभ pos=a,g=f,c=8,n=s