Original

मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव ।निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥ ३६ ॥

Segmented

मानुषेषु च कुर्वाणाः प्रजाः कर्म सुताः ते निवत्स्यन्ति महाभागे सर्वा दुहितरः च ते

Analysis

Word Lemma Parse
मानुषेषु मानुष pos=n,g=m,c=7,n=p
pos=i
कुर्वाणाः कृ pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
सुताः सुता pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
निवत्स्यन्ति निवस् pos=v,p=3,n=p,l=lrt
महाभागे महाभाग pos=a,g=f,c=8,n=s
सर्वा सर्व pos=n,g=f,c=1,n=p
दुहितरः दुहितृ pos=n,g=f,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s