Original

अलोभकाम्यया देवि तपसा च शुभेन ते ।प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥ ३४ ॥

Segmented

अ लोभ-काम्या देवि तपसा च शुभेन ते प्रसन्नो ऽहम् वरम् तस्माद् अमर-त्वम् ददानि ते

Analysis

Word Lemma Parse
pos=i
लोभ लोभ pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
शुभेन शुभ pos=a,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
तस्माद् तस्मात् pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s