Original

सुरभ्युवाच ।वरेण भगवन्मह्यं कृतं लोकपितामह ।एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥ ३२ ॥

Segmented

सुरभिः उवाच वरेण भगवन् मे कृतम् लोकपितामह एष एव वरो मे ऽद्य यत् प्रीतो ऽसि मे अनघ

Analysis

Word Lemma Parse
सुरभिः सुरभि pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वरेण वर pos=n,g=m,c=3,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
मे मद् pos=n,g=,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
लोकपितामह लोकपितामह pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
वरो वर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
यत् यत् pos=i
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s