Original

अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् ।किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥ ३० ॥

Segmented

अथ अहम् अब्रुवम् तत्र देवीम् ताम् तपसा अन्विताम् किमर्थम् तप्यते देवि तपो घोरम् अनिन्दिते

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
तत्र तत्र pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
किमर्थम् किमर्थम् pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat
देवि देवी pos=n,g=f,c=8,n=s
तपो तपस् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s