Original

संतप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ।तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥ २९ ॥

Segmented

संतप्ताः तपसा तस्या देवाः स ऋषि-महा-उरगाः तत्र गत्वा मया सार्धम् पर्युपासन्त ताम् शुभाम्

Analysis

Word Lemma Parse
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
तस्या तद् pos=n,g=f,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गत्वा गम् pos=vi
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
पर्युपासन्त पर्युपास् pos=v,p=3,n=p,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s