Original

व्यतिष्ठदेकपादेन परमं योगमास्थिता ।दश वर्षसहस्राणि दश वर्षशतानि च ॥ २८ ॥

Segmented

व्यतिष्ठद् एक-पादेन परमम् योगम् आस्थिता दश वर्ष-सहस्राणि दश वर्ष-शतानि च

Analysis

Word Lemma Parse
व्यतिष्ठद् विष्ठा pos=v,p=3,n=s,l=lan
एक एक pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
परमम् परम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थिता आस्था pos=va,g=f,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
pos=i