Original

तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ।दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ २६ ॥

Segmented

ताम् तु दृष्ट्वा महा-देवीम् तप्यमानाम् महत् तपः दक्षस्य दुहिता देवी सुरभिः नाम नामतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
देवीम् देवी pos=n,g=f,c=2,n=s
तप्यमानाम् तप् pos=va,g=f,c=2,n=s,f=part
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
सुरभिः सुरभि pos=n,g=f,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s