Original

यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम ।तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥ २३ ॥

Segmented

यद्-अर्थम् गा गताः च एव सौरभ्यः सुर-सत्तम तत् च मे शृणु कार्त्स्न्येन वदतो बलसूदन

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गा गो pos=n,g=,c=2,n=p
गताः गम् pos=va,g=f,c=1,n=p,f=part
pos=i
एव एव pos=i
सौरभ्यः सौरभी pos=n,g=f,c=1,n=p
सुर सुर pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
बलसूदन बलसूदन pos=n,g=m,c=8,n=s